Declension table of ?spanditavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | spanditavān | spanditavantau | spanditavantaḥ |
Vocative | spanditavan | spanditavantau | spanditavantaḥ |
Accusative | spanditavantam | spanditavantau | spanditavataḥ |
Instrumental | spanditavatā | spanditavadbhyām | spanditavadbhiḥ |
Dative | spanditavate | spanditavadbhyām | spanditavadbhyaḥ |
Ablative | spanditavataḥ | spanditavadbhyām | spanditavadbhyaḥ |
Genitive | spanditavataḥ | spanditavatoḥ | spanditavatām |
Locative | spanditavati | spanditavatoḥ | spanditavatsu |