Declension table of spandita

Deva

NeuterSingularDualPlural
Nominativespanditam spandite spanditāni
Vocativespandita spandite spanditāni
Accusativespanditam spandite spanditāni
Instrumentalspanditena spanditābhyām spanditaiḥ
Dativespanditāya spanditābhyām spanditebhyaḥ
Ablativespanditāt spanditābhyām spanditebhyaḥ
Genitivespanditasya spanditayoḥ spanditānām
Locativespandite spanditayoḥ spanditeṣu

Compound spandita -

Adverb -spanditam -spanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria