Declension table of spandita

Deva

MasculineSingularDualPlural
Nominativespanditaḥ spanditau spanditāḥ
Vocativespandita spanditau spanditāḥ
Accusativespanditam spanditau spanditān
Instrumentalspanditena spanditābhyām spanditaiḥ spanditebhiḥ
Dativespanditāya spanditābhyām spanditebhyaḥ
Ablativespanditāt spanditābhyām spanditebhyaḥ
Genitivespanditasya spanditayoḥ spanditānām
Locativespandite spanditayoḥ spanditeṣu

Compound spandita -

Adverb -spanditam -spanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria