Declension table of ?spandiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | spandiṣyamāṇam | spandiṣyamāṇe | spandiṣyamāṇāni |
Vocative | spandiṣyamāṇa | spandiṣyamāṇe | spandiṣyamāṇāni |
Accusative | spandiṣyamāṇam | spandiṣyamāṇe | spandiṣyamāṇāni |
Instrumental | spandiṣyamāṇena | spandiṣyamāṇābhyām | spandiṣyamāṇaiḥ |
Dative | spandiṣyamāṇāya | spandiṣyamāṇābhyām | spandiṣyamāṇebhyaḥ |
Ablative | spandiṣyamāṇāt | spandiṣyamāṇābhyām | spandiṣyamāṇebhyaḥ |
Genitive | spandiṣyamāṇasya | spandiṣyamāṇayoḥ | spandiṣyamāṇānām |
Locative | spandiṣyamāṇe | spandiṣyamāṇayoḥ | spandiṣyamāṇeṣu |