Declension table of ?spandiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativespandiṣyamāṇam spandiṣyamāṇe spandiṣyamāṇāni
Vocativespandiṣyamāṇa spandiṣyamāṇe spandiṣyamāṇāni
Accusativespandiṣyamāṇam spandiṣyamāṇe spandiṣyamāṇāni
Instrumentalspandiṣyamāṇena spandiṣyamāṇābhyām spandiṣyamāṇaiḥ
Dativespandiṣyamāṇāya spandiṣyamāṇābhyām spandiṣyamāṇebhyaḥ
Ablativespandiṣyamāṇāt spandiṣyamāṇābhyām spandiṣyamāṇebhyaḥ
Genitivespandiṣyamāṇasya spandiṣyamāṇayoḥ spandiṣyamāṇānām
Locativespandiṣyamāṇe spandiṣyamāṇayoḥ spandiṣyamāṇeṣu

Compound spandiṣyamāṇa -

Adverb -spandiṣyamāṇam -spandiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria