Declension table of ?spandiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativespandiṣyamāṇaḥ spandiṣyamāṇau spandiṣyamāṇāḥ
Vocativespandiṣyamāṇa spandiṣyamāṇau spandiṣyamāṇāḥ
Accusativespandiṣyamāṇam spandiṣyamāṇau spandiṣyamāṇān
Instrumentalspandiṣyamāṇena spandiṣyamāṇābhyām spandiṣyamāṇaiḥ spandiṣyamāṇebhiḥ
Dativespandiṣyamāṇāya spandiṣyamāṇābhyām spandiṣyamāṇebhyaḥ
Ablativespandiṣyamāṇāt spandiṣyamāṇābhyām spandiṣyamāṇebhyaḥ
Genitivespandiṣyamāṇasya spandiṣyamāṇayoḥ spandiṣyamāṇānām
Locativespandiṣyamāṇe spandiṣyamāṇayoḥ spandiṣyamāṇeṣu

Compound spandiṣyamāṇa -

Adverb -spandiṣyamāṇam -spandiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria