Declension table of ?spandiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | spandiṣyamāṇaḥ | spandiṣyamāṇau | spandiṣyamāṇāḥ |
Vocative | spandiṣyamāṇa | spandiṣyamāṇau | spandiṣyamāṇāḥ |
Accusative | spandiṣyamāṇam | spandiṣyamāṇau | spandiṣyamāṇān |
Instrumental | spandiṣyamāṇena | spandiṣyamāṇābhyām | spandiṣyamāṇaiḥ spandiṣyamāṇebhiḥ |
Dative | spandiṣyamāṇāya | spandiṣyamāṇābhyām | spandiṣyamāṇebhyaḥ |
Ablative | spandiṣyamāṇāt | spandiṣyamāṇābhyām | spandiṣyamāṇebhyaḥ |
Genitive | spandiṣyamāṇasya | spandiṣyamāṇayoḥ | spandiṣyamāṇānām |
Locative | spandiṣyamāṇe | spandiṣyamāṇayoḥ | spandiṣyamāṇeṣu |