Declension table of ?spandayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | spandayiṣyantī | spandayiṣyantyau | spandayiṣyantyaḥ |
Vocative | spandayiṣyanti | spandayiṣyantyau | spandayiṣyantyaḥ |
Accusative | spandayiṣyantīm | spandayiṣyantyau | spandayiṣyantīḥ |
Instrumental | spandayiṣyantyā | spandayiṣyantībhyām | spandayiṣyantībhiḥ |
Dative | spandayiṣyantyai | spandayiṣyantībhyām | spandayiṣyantībhyaḥ |
Ablative | spandayiṣyantyāḥ | spandayiṣyantībhyām | spandayiṣyantībhyaḥ |
Genitive | spandayiṣyantyāḥ | spandayiṣyantyoḥ | spandayiṣyantīnām |
Locative | spandayiṣyantyām | spandayiṣyantyoḥ | spandayiṣyantīṣu |