Declension table of ?spandayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativespandayiṣyamāṇā spandayiṣyamāṇe spandayiṣyamāṇāḥ
Vocativespandayiṣyamāṇe spandayiṣyamāṇe spandayiṣyamāṇāḥ
Accusativespandayiṣyamāṇām spandayiṣyamāṇe spandayiṣyamāṇāḥ
Instrumentalspandayiṣyamāṇayā spandayiṣyamāṇābhyām spandayiṣyamāṇābhiḥ
Dativespandayiṣyamāṇāyai spandayiṣyamāṇābhyām spandayiṣyamāṇābhyaḥ
Ablativespandayiṣyamāṇāyāḥ spandayiṣyamāṇābhyām spandayiṣyamāṇābhyaḥ
Genitivespandayiṣyamāṇāyāḥ spandayiṣyamāṇayoḥ spandayiṣyamāṇānām
Locativespandayiṣyamāṇāyām spandayiṣyamāṇayoḥ spandayiṣyamāṇāsu

Adverb -spandayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria