Declension table of ?spandayamāna

Deva

NeuterSingularDualPlural
Nominativespandayamānam spandayamāne spandayamānāni
Vocativespandayamāna spandayamāne spandayamānāni
Accusativespandayamānam spandayamāne spandayamānāni
Instrumentalspandayamānena spandayamānābhyām spandayamānaiḥ
Dativespandayamānāya spandayamānābhyām spandayamānebhyaḥ
Ablativespandayamānāt spandayamānābhyām spandayamānebhyaḥ
Genitivespandayamānasya spandayamānayoḥ spandayamānānām
Locativespandayamāne spandayamānayoḥ spandayamāneṣu

Compound spandayamāna -

Adverb -spandayamānam -spandayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria