Declension table of ?spandayamāna

Deva

MasculineSingularDualPlural
Nominativespandayamānaḥ spandayamānau spandayamānāḥ
Vocativespandayamāna spandayamānau spandayamānāḥ
Accusativespandayamānam spandayamānau spandayamānān
Instrumentalspandayamānena spandayamānābhyām spandayamānaiḥ spandayamānebhiḥ
Dativespandayamānāya spandayamānābhyām spandayamānebhyaḥ
Ablativespandayamānāt spandayamānābhyām spandayamānebhyaḥ
Genitivespandayamānasya spandayamānayoḥ spandayamānānām
Locativespandayamāne spandayamānayoḥ spandayamāneṣu

Compound spandayamāna -

Adverb -spandayamānam -spandayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria