Declension table of ?spandayamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | spandayamānaḥ | spandayamānau | spandayamānāḥ |
Vocative | spandayamāna | spandayamānau | spandayamānāḥ |
Accusative | spandayamānam | spandayamānau | spandayamānān |
Instrumental | spandayamānena | spandayamānābhyām | spandayamānaiḥ spandayamānebhiḥ |
Dative | spandayamānāya | spandayamānābhyām | spandayamānebhyaḥ |
Ablative | spandayamānāt | spandayamānābhyām | spandayamānebhyaḥ |
Genitive | spandayamānasya | spandayamānayoḥ | spandayamānānām |
Locative | spandayamāne | spandayamānayoḥ | spandayamāneṣu |