सुबन्तावली ?स्पन्दसूत्रविमर्शिनी

Roma

स्त्रीएकद्विबहु
प्रथमास्पन्दसूत्रविमर्शिनी स्पन्दसूत्रविमर्शिन्यौ स्पन्दसूत्रविमर्शिन्यः
सम्बोधनम्स्पन्दसूत्रविमर्शिनि स्पन्दसूत्रविमर्शिन्यौ स्पन्दसूत्रविमर्शिन्यः
द्वितीयास्पन्दसूत्रविमर्शिनीम् स्पन्दसूत्रविमर्शिन्यौ स्पन्दसूत्रविमर्शिनीः
तृतीयास्पन्दसूत्रविमर्शिन्या स्पन्दसूत्रविमर्शिनीभ्याम् स्पन्दसूत्रविमर्शिनीभिः
चतुर्थीस्पन्दसूत्रविमर्शिन्यै स्पन्दसूत्रविमर्शिनीभ्याम् स्पन्दसूत्रविमर्शिनीभ्यः
पञ्चमीस्पन्दसूत्रविमर्शिन्याः स्पन्दसूत्रविमर्शिनीभ्याम् स्पन्दसूत्रविमर्शिनीभ्यः
षष्ठीस्पन्दसूत्रविमर्शिन्याः स्पन्दसूत्रविमर्शिन्योः स्पन्दसूत्रविमर्शिनीनाम्
सप्तमीस्पन्दसूत्रविमर्शिन्याम् स्पन्दसूत्रविमर्शिन्योः स्पन्दसूत्रविमर्शिनीषु

समास स्पन्दसूत्रविमर्शिनि स्पन्दसूत्रविमर्शिनी

अव्यय ॰स्पन्दसूत्रविमर्शिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria