Declension table of ?spandamāna

Deva

NeuterSingularDualPlural
Nominativespandamānam spandamāne spandamānāni
Vocativespandamāna spandamāne spandamānāni
Accusativespandamānam spandamāne spandamānāni
Instrumentalspandamānena spandamānābhyām spandamānaiḥ
Dativespandamānāya spandamānābhyām spandamānebhyaḥ
Ablativespandamānāt spandamānābhyām spandamānebhyaḥ
Genitivespandamānasya spandamānayoḥ spandamānānām
Locativespandamāne spandamānayoḥ spandamāneṣu

Compound spandamāna -

Adverb -spandamānam -spandamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria