Declension table of ?spandamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | spandamānam | spandamāne | spandamānāni |
Vocative | spandamāna | spandamāne | spandamānāni |
Accusative | spandamānam | spandamāne | spandamānāni |
Instrumental | spandamānena | spandamānābhyām | spandamānaiḥ |
Dative | spandamānāya | spandamānābhyām | spandamānebhyaḥ |
Ablative | spandamānāt | spandamānābhyām | spandamānebhyaḥ |
Genitive | spandamānasya | spandamānayoḥ | spandamānānām |
Locative | spandamāne | spandamānayoḥ | spandamāneṣu |