Declension table of ?spandamāna

Deva

MasculineSingularDualPlural
Nominativespandamānaḥ spandamānau spandamānāḥ
Vocativespandamāna spandamānau spandamānāḥ
Accusativespandamānam spandamānau spandamānān
Instrumentalspandamānena spandamānābhyām spandamānaiḥ spandamānebhiḥ
Dativespandamānāya spandamānābhyām spandamānebhyaḥ
Ablativespandamānāt spandamānābhyām spandamānebhyaḥ
Genitivespandamānasya spandamānayoḥ spandamānānām
Locativespandamāne spandamānayoḥ spandamāneṣu

Compound spandamāna -

Adverb -spandamānam -spandamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria