Declension table of ?spāryamāṇa

Deva

MasculineSingularDualPlural
Nominativespāryamāṇaḥ spāryamāṇau spāryamāṇāḥ
Vocativespāryamāṇa spāryamāṇau spāryamāṇāḥ
Accusativespāryamāṇam spāryamāṇau spāryamāṇān
Instrumentalspāryamāṇena spāryamāṇābhyām spāryamāṇaiḥ spāryamāṇebhiḥ
Dativespāryamāṇāya spāryamāṇābhyām spāryamāṇebhyaḥ
Ablativespāryamāṇāt spāryamāṇābhyām spāryamāṇebhyaḥ
Genitivespāryamāṇasya spāryamāṇayoḥ spāryamāṇānām
Locativespāryamāṇe spāryamāṇayoḥ spāryamāṇeṣu

Compound spāryamāṇa -

Adverb -spāryamāṇam -spāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria