Declension table of ?spārya

Deva

MasculineSingularDualPlural
Nominativespāryaḥ spāryau spāryāḥ
Vocativespārya spāryau spāryāḥ
Accusativespāryam spāryau spāryān
Instrumentalspāryeṇa spāryābhyām spāryaiḥ spāryebhiḥ
Dativespāryāya spāryābhyām spāryebhyaḥ
Ablativespāryāt spāryābhyām spāryebhyaḥ
Genitivespāryasya spāryayoḥ spāryāṇām
Locativespārye spāryayoḥ spāryeṣu

Compound spārya -

Adverb -spāryam -spāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria