Declension table of ?spāritavatī

Deva

FeminineSingularDualPlural
Nominativespāritavatī spāritavatyau spāritavatyaḥ
Vocativespāritavati spāritavatyau spāritavatyaḥ
Accusativespāritavatīm spāritavatyau spāritavatīḥ
Instrumentalspāritavatyā spāritavatībhyām spāritavatībhiḥ
Dativespāritavatyai spāritavatībhyām spāritavatībhyaḥ
Ablativespāritavatyāḥ spāritavatībhyām spāritavatībhyaḥ
Genitivespāritavatyāḥ spāritavatyoḥ spāritavatīnām
Locativespāritavatyām spāritavatyoḥ spāritavatīṣu

Compound spāritavati - spāritavatī -

Adverb -spāritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria