Declension table of ?spāritavat

Deva

MasculineSingularDualPlural
Nominativespāritavān spāritavantau spāritavantaḥ
Vocativespāritavan spāritavantau spāritavantaḥ
Accusativespāritavantam spāritavantau spāritavataḥ
Instrumentalspāritavatā spāritavadbhyām spāritavadbhiḥ
Dativespāritavate spāritavadbhyām spāritavadbhyaḥ
Ablativespāritavataḥ spāritavadbhyām spāritavadbhyaḥ
Genitivespāritavataḥ spāritavatoḥ spāritavatām
Locativespāritavati spāritavatoḥ spāritavatsu

Compound spāritavat -

Adverb -spāritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria