Declension table of ?spārayitavya

Deva

MasculineSingularDualPlural
Nominativespārayitavyaḥ spārayitavyau spārayitavyāḥ
Vocativespārayitavya spārayitavyau spārayitavyāḥ
Accusativespārayitavyam spārayitavyau spārayitavyān
Instrumentalspārayitavyena spārayitavyābhyām spārayitavyaiḥ spārayitavyebhiḥ
Dativespārayitavyāya spārayitavyābhyām spārayitavyebhyaḥ
Ablativespārayitavyāt spārayitavyābhyām spārayitavyebhyaḥ
Genitivespārayitavyasya spārayitavyayoḥ spārayitavyānām
Locativespārayitavye spārayitavyayoḥ spārayitavyeṣu

Compound spārayitavya -

Adverb -spārayitavyam -spārayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria