सुबन्तावली ?स्पारयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्पारयितव्यः स्पारयितव्यौ स्पारयितव्याः
सम्बोधनम्स्पारयितव्य स्पारयितव्यौ स्पारयितव्याः
द्वितीयास्पारयितव्यम् स्पारयितव्यौ स्पारयितव्यान्
तृतीयास्पारयितव्येन स्पारयितव्याभ्याम् स्पारयितव्यैः स्पारयितव्येभिः
चतुर्थीस्पारयितव्याय स्पारयितव्याभ्याम् स्पारयितव्येभ्यः
पञ्चमीस्पारयितव्यात् स्पारयितव्याभ्याम् स्पारयितव्येभ्यः
षष्ठीस्पारयितव्यस्य स्पारयितव्ययोः स्पारयितव्यानाम्
सप्तमीस्पारयितव्ये स्पारयितव्ययोः स्पारयितव्येषु

समास स्पारयितव्य

अव्यय ॰स्पारयितव्यम् ॰स्पारयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria