Declension table of ?spārayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativespārayiṣyamāṇā spārayiṣyamāṇe spārayiṣyamāṇāḥ
Vocativespārayiṣyamāṇe spārayiṣyamāṇe spārayiṣyamāṇāḥ
Accusativespārayiṣyamāṇām spārayiṣyamāṇe spārayiṣyamāṇāḥ
Instrumentalspārayiṣyamāṇayā spārayiṣyamāṇābhyām spārayiṣyamāṇābhiḥ
Dativespārayiṣyamāṇāyai spārayiṣyamāṇābhyām spārayiṣyamāṇābhyaḥ
Ablativespārayiṣyamāṇāyāḥ spārayiṣyamāṇābhyām spārayiṣyamāṇābhyaḥ
Genitivespārayiṣyamāṇāyāḥ spārayiṣyamāṇayoḥ spārayiṣyamāṇānām
Locativespārayiṣyamāṇāyām spārayiṣyamāṇayoḥ spārayiṣyamāṇāsu

Adverb -spārayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria