Declension table of ?spārayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativespārayiṣyamāṇaḥ spārayiṣyamāṇau spārayiṣyamāṇāḥ
Vocativespārayiṣyamāṇa spārayiṣyamāṇau spārayiṣyamāṇāḥ
Accusativespārayiṣyamāṇam spārayiṣyamāṇau spārayiṣyamāṇān
Instrumentalspārayiṣyamāṇena spārayiṣyamāṇābhyām spārayiṣyamāṇaiḥ spārayiṣyamāṇebhiḥ
Dativespārayiṣyamāṇāya spārayiṣyamāṇābhyām spārayiṣyamāṇebhyaḥ
Ablativespārayiṣyamāṇāt spārayiṣyamāṇābhyām spārayiṣyamāṇebhyaḥ
Genitivespārayiṣyamāṇasya spārayiṣyamāṇayoḥ spārayiṣyamāṇānām
Locativespārayiṣyamāṇe spārayiṣyamāṇayoḥ spārayiṣyamāṇeṣu

Compound spārayiṣyamāṇa -

Adverb -spārayiṣyamāṇam -spārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria