सुबन्तावली ?स्पारयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्पारयिष्यमाणः स्पारयिष्यमाणौ स्पारयिष्यमाणाः
सम्बोधनम्स्पारयिष्यमाण स्पारयिष्यमाणौ स्पारयिष्यमाणाः
द्वितीयास्पारयिष्यमाणम् स्पारयिष्यमाणौ स्पारयिष्यमाणान्
तृतीयास्पारयिष्यमाणेन स्पारयिष्यमाणाभ्याम् स्पारयिष्यमाणैः स्पारयिष्यमाणेभिः
चतुर्थीस्पारयिष्यमाणाय स्पारयिष्यमाणाभ्याम् स्पारयिष्यमाणेभ्यः
पञ्चमीस्पारयिष्यमाणात् स्पारयिष्यमाणाभ्याम् स्पारयिष्यमाणेभ्यः
षष्ठीस्पारयिष्यमाणस्य स्पारयिष्यमाणयोः स्पारयिष्यमाणानाम्
सप्तमीस्पारयिष्यमाणे स्पारयिष्यमाणयोः स्पारयिष्यमाणेषु

समास स्पारयिष्यमाण

अव्यय ॰स्पारयिष्यमाणम् ॰स्पारयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria