Declension table of ?spārayamāṇa

Deva

NeuterSingularDualPlural
Nominativespārayamāṇam spārayamāṇe spārayamāṇāni
Vocativespārayamāṇa spārayamāṇe spārayamāṇāni
Accusativespārayamāṇam spārayamāṇe spārayamāṇāni
Instrumentalspārayamāṇena spārayamāṇābhyām spārayamāṇaiḥ
Dativespārayamāṇāya spārayamāṇābhyām spārayamāṇebhyaḥ
Ablativespārayamāṇāt spārayamāṇābhyām spārayamāṇebhyaḥ
Genitivespārayamāṇasya spārayamāṇayoḥ spārayamāṇānām
Locativespārayamāṇe spārayamāṇayoḥ spārayamāṇeṣu

Compound spārayamāṇa -

Adverb -spārayamāṇam -spārayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria