Declension table of ?spāraṇīya

Deva

NeuterSingularDualPlural
Nominativespāraṇīyam spāraṇīye spāraṇīyāni
Vocativespāraṇīya spāraṇīye spāraṇīyāni
Accusativespāraṇīyam spāraṇīye spāraṇīyāni
Instrumentalspāraṇīyena spāraṇīyābhyām spāraṇīyaiḥ
Dativespāraṇīyāya spāraṇīyābhyām spāraṇīyebhyaḥ
Ablativespāraṇīyāt spāraṇīyābhyām spāraṇīyebhyaḥ
Genitivespāraṇīyasya spāraṇīyayoḥ spāraṇīyānām
Locativespāraṇīye spāraṇīyayoḥ spāraṇīyeṣu

Compound spāraṇīya -

Adverb -spāraṇīyam -spāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria