Declension table of ?spāraṇīya

Deva

MasculineSingularDualPlural
Nominativespāraṇīyaḥ spāraṇīyau spāraṇīyāḥ
Vocativespāraṇīya spāraṇīyau spāraṇīyāḥ
Accusativespāraṇīyam spāraṇīyau spāraṇīyān
Instrumentalspāraṇīyena spāraṇīyābhyām spāraṇīyaiḥ spāraṇīyebhiḥ
Dativespāraṇīyāya spāraṇīyābhyām spāraṇīyebhyaḥ
Ablativespāraṇīyāt spāraṇīyābhyām spāraṇīyebhyaḥ
Genitivespāraṇīyasya spāraṇīyayoḥ spāraṇīyānām
Locativespāraṇīye spāraṇīyayoḥ spāraṇīyeṣu

Compound spāraṇīya -

Adverb -spāraṇīyam -spāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria