Declension table of spaṣṭa

Deva

NeuterSingularDualPlural
Nominativespaṣṭam spaṣṭe spaṣṭāni
Vocativespaṣṭa spaṣṭe spaṣṭāni
Accusativespaṣṭam spaṣṭe spaṣṭāni
Instrumentalspaṣṭena spaṣṭābhyām spaṣṭaiḥ
Dativespaṣṭāya spaṣṭābhyām spaṣṭebhyaḥ
Ablativespaṣṭāt spaṣṭābhyām spaṣṭebhyaḥ
Genitivespaṣṭasya spaṣṭayoḥ spaṣṭānām
Locativespaṣṭe spaṣṭayoḥ spaṣṭeṣu

Compound spaṣṭa -

Adverb -spaṣṭam -spaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria