Declension table of spaṣṭa

Deva

MasculineSingularDualPlural
Nominativespaṣṭaḥ spaṣṭau spaṣṭāḥ
Vocativespaṣṭa spaṣṭau spaṣṭāḥ
Accusativespaṣṭam spaṣṭau spaṣṭān
Instrumentalspaṣṭena spaṣṭābhyām spaṣṭaiḥ spaṣṭebhiḥ
Dativespaṣṭāya spaṣṭābhyām spaṣṭebhyaḥ
Ablativespaṣṭāt spaṣṭābhyām spaṣṭebhyaḥ
Genitivespaṣṭasya spaṣṭayoḥ spaṣṭānām
Locativespaṣṭe spaṣṭayoḥ spaṣṭeṣu

Compound spaṣṭa -

Adverb -spaṣṭam -spaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria