Declension table of ?spṛśyamāna

Deva

NeuterSingularDualPlural
Nominativespṛśyamānam spṛśyamāne spṛśyamānāni
Vocativespṛśyamāna spṛśyamāne spṛśyamānāni
Accusativespṛśyamānam spṛśyamāne spṛśyamānāni
Instrumentalspṛśyamānena spṛśyamānābhyām spṛśyamānaiḥ
Dativespṛśyamānāya spṛśyamānābhyām spṛśyamānebhyaḥ
Ablativespṛśyamānāt spṛśyamānābhyām spṛśyamānebhyaḥ
Genitivespṛśyamānasya spṛśyamānayoḥ spṛśyamānānām
Locativespṛśyamāne spṛśyamānayoḥ spṛśyamāneṣu

Compound spṛśyamāna -

Adverb -spṛśyamānam -spṛśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria