सुबन्तावली ?स्पृश्यान अ

Roma

नपुंसकम्एकद्विबहु
प्रथमास्पृश्यान अम् स्पृश्यान ए स्पृश्यान आनि
सम्बोधनम्स्पृश्यान अ स्पृश्यान ए स्पृश्यान आनि
द्वितीयास्पृश्यान अम् स्पृश्यान ए स्पृश्यान आनि
तृतीयास्पृश्यान एन स्पृश्यान आभ्याम् स्पृश्यान ऐः
चतुर्थीस्पृश्यान आय स्पृश्यान आभ्याम् स्पृश्यान एभ्यः
पञ्चमीस्पृश्यान आत् स्पृश्यान आभ्याम् स्पृश्यान एभ्यः
षष्ठीस्पृश्यान अस्य स्पृश्यान अयोः स्पृश्यान आनाम्
सप्तमीस्पृश्यान ए स्पृश्यान अयोः स्पृश्यान एषु

समास स्पृश्यान अ

अव्यय ॰स्पृश्यान अम् ॰स्पृश्यान आत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria