Declension table of ?spṛśantī

Deva

FeminineSingularDualPlural
Nominativespṛśantī spṛśantyau spṛśantyaḥ
Vocativespṛśanti spṛśantyau spṛśantyaḥ
Accusativespṛśantīm spṛśantyau spṛśantīḥ
Instrumentalspṛśantyā spṛśantībhyām spṛśantībhiḥ
Dativespṛśantyai spṛśantībhyām spṛśantībhyaḥ
Ablativespṛśantyāḥ spṛśantībhyām spṛśantībhyaḥ
Genitivespṛśantyāḥ spṛśantyoḥ spṛśantīnām
Locativespṛśantyām spṛśantyoḥ spṛśantīṣu

Compound spṛśanti - spṛśantī -

Adverb -spṛśanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria