Declension table of spṛta

Deva

MasculineSingularDualPlural
Nominativespṛtaḥ spṛtau spṛtāḥ
Vocativespṛta spṛtau spṛtāḥ
Accusativespṛtam spṛtau spṛtān
Instrumentalspṛtena spṛtābhyām spṛtaiḥ spṛtebhiḥ
Dativespṛtāya spṛtābhyām spṛtebhyaḥ
Ablativespṛtāt spṛtābhyām spṛtebhyaḥ
Genitivespṛtasya spṛtayoḥ spṛtānām
Locativespṛte spṛtayoḥ spṛteṣu

Compound spṛta -

Adverb -spṛtam -spṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria