सुबन्तावली ?स्पृहयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्पृहयितव्यः स्पृहयितव्यौ स्पृहयितव्याः
सम्बोधनम्स्पृहयितव्य स्पृहयितव्यौ स्पृहयितव्याः
द्वितीयास्पृहयितव्यम् स्पृहयितव्यौ स्पृहयितव्यान्
तृतीयास्पृहयितव्येन स्पृहयितव्याभ्याम् स्पृहयितव्यैः स्पृहयितव्येभिः
चतुर्थीस्पृहयितव्याय स्पृहयितव्याभ्याम् स्पृहयितव्येभ्यः
पञ्चमीस्पृहयितव्यात् स्पृहयितव्याभ्याम् स्पृहयितव्येभ्यः
षष्ठीस्पृहयितव्यस्य स्पृहयितव्ययोः स्पृहयितव्यानाम्
सप्तमीस्पृहयितव्ये स्पृहयितव्ययोः स्पृहयितव्येषु

समास स्पृहयितव्य

अव्यय ॰स्पृहयितव्यम् ॰स्पृहयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria