सुबन्तावली ?स्पृहयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्पृहयिष्यन्ती स्पृहयिष्यन्त्यौ स्पृहयिष्यन्त्यः
सम्बोधनम्स्पृहयिष्यन्ति स्पृहयिष्यन्त्यौ स्पृहयिष्यन्त्यः
द्वितीयास्पृहयिष्यन्तीम् स्पृहयिष्यन्त्यौ स्पृहयिष्यन्तीः
तृतीयास्पृहयिष्यन्त्या स्पृहयिष्यन्तीभ्याम् स्पृहयिष्यन्तीभिः
चतुर्थीस्पृहयिष्यन्त्यै स्पृहयिष्यन्तीभ्याम् स्पृहयिष्यन्तीभ्यः
पञ्चमीस्पृहयिष्यन्त्याः स्पृहयिष्यन्तीभ्याम् स्पृहयिष्यन्तीभ्यः
षष्ठीस्पृहयिष्यन्त्याः स्पृहयिष्यन्त्योः स्पृहयिष्यन्तीनाम्
सप्तमीस्पृहयिष्यन्त्याम् स्पृहयिष्यन्त्योः स्पृहयिष्यन्तीषु

समास स्पृहयिष्यन्ति स्पृहयिष्यन्ती

अव्यय ॰स्पृहयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria