सुबन्तावली ?स्पृहयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्पृहयिष्यमाणः स्पृहयिष्यमाणौ स्पृहयिष्यमाणाः
सम्बोधनम्स्पृहयिष्यमाण स्पृहयिष्यमाणौ स्पृहयिष्यमाणाः
द्वितीयास्पृहयिष्यमाणम् स्पृहयिष्यमाणौ स्पृहयिष्यमाणान्
तृतीयास्पृहयिष्यमाणेन स्पृहयिष्यमाणाभ्याम् स्पृहयिष्यमाणैः स्पृहयिष्यमाणेभिः
चतुर्थीस्पृहयिष्यमाणाय स्पृहयिष्यमाणाभ्याम् स्पृहयिष्यमाणेभ्यः
पञ्चमीस्पृहयिष्यमाणात् स्पृहयिष्यमाणाभ्याम् स्पृहयिष्यमाणेभ्यः
षष्ठीस्पृहयिष्यमाणस्य स्पृहयिष्यमाणयोः स्पृहयिष्यमाणानाम्
सप्तमीस्पृहयिष्यमाणे स्पृहयिष्यमाणयोः स्पृहयिष्यमाणेषु

समास स्पृहयिष्यमाण

अव्यय ॰स्पृहयिष्यमाणम् ॰स्पृहयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria