Declension table of ?spṛhayamāṇā

Deva

FeminineSingularDualPlural
Nominativespṛhayamāṇā spṛhayamāṇe spṛhayamāṇāḥ
Vocativespṛhayamāṇe spṛhayamāṇe spṛhayamāṇāḥ
Accusativespṛhayamāṇām spṛhayamāṇe spṛhayamāṇāḥ
Instrumentalspṛhayamāṇayā spṛhayamāṇābhyām spṛhayamāṇābhiḥ
Dativespṛhayamāṇāyai spṛhayamāṇābhyām spṛhayamāṇābhyaḥ
Ablativespṛhayamāṇāyāḥ spṛhayamāṇābhyām spṛhayamāṇābhyaḥ
Genitivespṛhayamāṇāyāḥ spṛhayamāṇayoḥ spṛhayamāṇānām
Locativespṛhayamāṇāyām spṛhayamāṇayoḥ spṛhayamāṇāsu

Adverb -spṛhayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria