Declension table of ?spṛhayamāṇa

Deva

MasculineSingularDualPlural
Nominativespṛhayamāṇaḥ spṛhayamāṇau spṛhayamāṇāḥ
Vocativespṛhayamāṇa spṛhayamāṇau spṛhayamāṇāḥ
Accusativespṛhayamāṇam spṛhayamāṇau spṛhayamāṇān
Instrumentalspṛhayamāṇena spṛhayamāṇābhyām spṛhayamāṇaiḥ spṛhayamāṇebhiḥ
Dativespṛhayamāṇāya spṛhayamāṇābhyām spṛhayamāṇebhyaḥ
Ablativespṛhayamāṇāt spṛhayamāṇābhyām spṛhayamāṇebhyaḥ
Genitivespṛhayamāṇasya spṛhayamāṇayoḥ spṛhayamāṇānām
Locativespṛhayamāṇe spṛhayamāṇayoḥ spṛhayamāṇeṣu

Compound spṛhayamāṇa -

Adverb -spṛhayamāṇam -spṛhayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria