Declension table of ?spṛhaṇīyā

Deva

FeminineSingularDualPlural
Nominativespṛhaṇīyā spṛhaṇīye spṛhaṇīyāḥ
Vocativespṛhaṇīye spṛhaṇīye spṛhaṇīyāḥ
Accusativespṛhaṇīyām spṛhaṇīye spṛhaṇīyāḥ
Instrumentalspṛhaṇīyayā spṛhaṇīyābhyām spṛhaṇīyābhiḥ
Dativespṛhaṇīyāyai spṛhaṇīyābhyām spṛhaṇīyābhyaḥ
Ablativespṛhaṇīyāyāḥ spṛhaṇīyābhyām spṛhaṇīyābhyaḥ
Genitivespṛhaṇīyāyāḥ spṛhaṇīyayoḥ spṛhaṇīyānām
Locativespṛhaṇīyāyām spṛhaṇīyayoḥ spṛhaṇīyāsu

Adverb -spṛhaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria