Declension table of spṛhaṇīya

Deva

MasculineSingularDualPlural
Nominativespṛhaṇīyaḥ spṛhaṇīyau spṛhaṇīyāḥ
Vocativespṛhaṇīya spṛhaṇīyau spṛhaṇīyāḥ
Accusativespṛhaṇīyam spṛhaṇīyau spṛhaṇīyān
Instrumentalspṛhaṇīyena spṛhaṇīyābhyām spṛhaṇīyaiḥ spṛhaṇīyebhiḥ
Dativespṛhaṇīyāya spṛhaṇīyābhyām spṛhaṇīyebhyaḥ
Ablativespṛhaṇīyāt spṛhaṇīyābhyām spṛhaṇīyebhyaḥ
Genitivespṛhaṇīyasya spṛhaṇīyayoḥ spṛhaṇīyānām
Locativespṛhaṇīye spṛhaṇīyayoḥ spṛhaṇīyeṣu

Compound spṛhaṇīya -

Adverb -spṛhaṇīyam -spṛhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria