Declension table of ?spṛṣṭavat

Deva

NeuterSingularDualPlural
Nominativespṛṣṭavat spṛṣṭavantī spṛṣṭavatī spṛṣṭavanti
Vocativespṛṣṭavat spṛṣṭavantī spṛṣṭavatī spṛṣṭavanti
Accusativespṛṣṭavat spṛṣṭavantī spṛṣṭavatī spṛṣṭavanti
Instrumentalspṛṣṭavatā spṛṣṭavadbhyām spṛṣṭavadbhiḥ
Dativespṛṣṭavate spṛṣṭavadbhyām spṛṣṭavadbhyaḥ
Ablativespṛṣṭavataḥ spṛṣṭavadbhyām spṛṣṭavadbhyaḥ
Genitivespṛṣṭavataḥ spṛṣṭavatoḥ spṛṣṭavatām
Locativespṛṣṭavati spṛṣṭavatoḥ spṛṣṭavatsu

Adverb -spṛṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria