Declension table of ?spṛṣṭavat

Deva

MasculineSingularDualPlural
Nominativespṛṣṭavān spṛṣṭavantau spṛṣṭavantaḥ
Vocativespṛṣṭavan spṛṣṭavantau spṛṣṭavantaḥ
Accusativespṛṣṭavantam spṛṣṭavantau spṛṣṭavataḥ
Instrumentalspṛṣṭavatā spṛṣṭavadbhyām spṛṣṭavadbhiḥ
Dativespṛṣṭavate spṛṣṭavadbhyām spṛṣṭavadbhyaḥ
Ablativespṛṣṭavataḥ spṛṣṭavadbhyām spṛṣṭavadbhyaḥ
Genitivespṛṣṭavataḥ spṛṣṭavatoḥ spṛṣṭavatām
Locativespṛṣṭavati spṛṣṭavatoḥ spṛṣṭavatsu

Compound spṛṣṭavat -

Adverb -spṛṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria