Declension table of ?spṛṣṭamaithunā

Deva

FeminineSingularDualPlural
Nominativespṛṣṭamaithunā spṛṣṭamaithune spṛṣṭamaithunāḥ
Vocativespṛṣṭamaithune spṛṣṭamaithune spṛṣṭamaithunāḥ
Accusativespṛṣṭamaithunām spṛṣṭamaithune spṛṣṭamaithunāḥ
Instrumentalspṛṣṭamaithunayā spṛṣṭamaithunābhyām spṛṣṭamaithunābhiḥ
Dativespṛṣṭamaithunāyai spṛṣṭamaithunābhyām spṛṣṭamaithunābhyaḥ
Ablativespṛṣṭamaithunāyāḥ spṛṣṭamaithunābhyām spṛṣṭamaithunābhyaḥ
Genitivespṛṣṭamaithunāyāḥ spṛṣṭamaithunayoḥ spṛṣṭamaithunānām
Locativespṛṣṭamaithunāyām spṛṣṭamaithunayoḥ spṛṣṭamaithunāsu

Adverb -spṛṣṭamaithunam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria