Declension table of spṛṣṭamaithuna

Deva

NeuterSingularDualPlural
Nominativespṛṣṭamaithunam spṛṣṭamaithune spṛṣṭamaithunāni
Vocativespṛṣṭamaithuna spṛṣṭamaithune spṛṣṭamaithunāni
Accusativespṛṣṭamaithunam spṛṣṭamaithune spṛṣṭamaithunāni
Instrumentalspṛṣṭamaithunena spṛṣṭamaithunābhyām spṛṣṭamaithunaiḥ
Dativespṛṣṭamaithunāya spṛṣṭamaithunābhyām spṛṣṭamaithunebhyaḥ
Ablativespṛṣṭamaithunāt spṛṣṭamaithunābhyām spṛṣṭamaithunebhyaḥ
Genitivespṛṣṭamaithunasya spṛṣṭamaithunayoḥ spṛṣṭamaithunānām
Locativespṛṣṭamaithune spṛṣṭamaithunayoḥ spṛṣṭamaithuneṣu

Compound spṛṣṭamaithuna -

Adverb -spṛṣṭamaithunam -spṛṣṭamaithunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria