Declension table of spṛṣṭa

Deva

NeuterSingularDualPlural
Nominativespṛṣṭam spṛṣṭe spṛṣṭāni
Vocativespṛṣṭa spṛṣṭe spṛṣṭāni
Accusativespṛṣṭam spṛṣṭe spṛṣṭāni
Instrumentalspṛṣṭena spṛṣṭābhyām spṛṣṭaiḥ
Dativespṛṣṭāya spṛṣṭābhyām spṛṣṭebhyaḥ
Ablativespṛṣṭāt spṛṣṭābhyām spṛṣṭebhyaḥ
Genitivespṛṣṭasya spṛṣṭayoḥ spṛṣṭānām
Locativespṛṣṭe spṛṣṭayoḥ spṛṣṭeṣu

Compound spṛṣṭa -

Adverb -spṛṣṭam -spṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria