Declension table of spṛṣṭa

Deva

MasculineSingularDualPlural
Nominativespṛṣṭaḥ spṛṣṭau spṛṣṭāḥ
Vocativespṛṣṭa spṛṣṭau spṛṣṭāḥ
Accusativespṛṣṭam spṛṣṭau spṛṣṭān
Instrumentalspṛṣṭena spṛṣṭābhyām spṛṣṭaiḥ spṛṣṭebhiḥ
Dativespṛṣṭāya spṛṣṭābhyām spṛṣṭebhyaḥ
Ablativespṛṣṭāt spṛṣṭābhyām spṛṣṭebhyaḥ
Genitivespṛṣṭasya spṛṣṭayoḥ spṛṣṭānām
Locativespṛṣṭe spṛṣṭayoḥ spṛṣṭeṣu

Compound spṛṣṭa -

Adverb -spṛṣṭam -spṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria