Declension table of ?spṛṇvatī

Deva

FeminineSingularDualPlural
Nominativespṛṇvatī spṛṇvatyau spṛṇvatyaḥ
Vocativespṛṇvati spṛṇvatyau spṛṇvatyaḥ
Accusativespṛṇvatīm spṛṇvatyau spṛṇvatīḥ
Instrumentalspṛṇvatyā spṛṇvatībhyām spṛṇvatībhiḥ
Dativespṛṇvatyai spṛṇvatībhyām spṛṇvatībhyaḥ
Ablativespṛṇvatyāḥ spṛṇvatībhyām spṛṇvatībhyaḥ
Genitivespṛṇvatyāḥ spṛṇvatyoḥ spṛṇvatīnām
Locativespṛṇvatyām spṛṇvatyoḥ spṛṇvatīṣu

Compound spṛṇvati - spṛṇvatī -

Adverb -spṛṇvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria