Declension table of ?spṛṇvat

Deva

MasculineSingularDualPlural
Nominativespṛṇvan spṛṇvantau spṛṇvantaḥ
Vocativespṛṇvan spṛṇvantau spṛṇvantaḥ
Accusativespṛṇvantam spṛṇvantau spṛṇvataḥ
Instrumentalspṛṇvatā spṛṇvadbhyām spṛṇvadbhiḥ
Dativespṛṇvate spṛṇvadbhyām spṛṇvadbhyaḥ
Ablativespṛṇvataḥ spṛṇvadbhyām spṛṇvadbhyaḥ
Genitivespṛṇvataḥ spṛṇvatoḥ spṛṇvatām
Locativespṛṇvati spṛṇvatoḥ spṛṇvatsu

Compound spṛṇvat -

Adverb -spṛṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria