Declension table of ?sotsaṅga

Deva

NeuterSingularDualPlural
Nominativesotsaṅgam sotsaṅge sotsaṅgāni
Vocativesotsaṅga sotsaṅge sotsaṅgāni
Accusativesotsaṅgam sotsaṅge sotsaṅgāni
Instrumentalsotsaṅgena sotsaṅgābhyām sotsaṅgaiḥ
Dativesotsaṅgāya sotsaṅgābhyām sotsaṅgebhyaḥ
Ablativesotsaṅgāt sotsaṅgābhyām sotsaṅgebhyaḥ
Genitivesotsaṅgasya sotsaṅgayoḥ sotsaṅgānām
Locativesotsaṅge sotsaṅgayoḥ sotsaṅgeṣu

Compound sotsaṅga -

Adverb -sotsaṅgam -sotsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria