Declension table of sotsāhatā

Deva

FeminineSingularDualPlural
Nominativesotsāhatā sotsāhate sotsāhatāḥ
Vocativesotsāhate sotsāhate sotsāhatāḥ
Accusativesotsāhatām sotsāhate sotsāhatāḥ
Instrumentalsotsāhatayā sotsāhatābhyām sotsāhatābhiḥ
Dativesotsāhatāyai sotsāhatābhyām sotsāhatābhyaḥ
Ablativesotsāhatāyāḥ sotsāhatābhyām sotsāhatābhyaḥ
Genitivesotsāhatāyāḥ sotsāhatayoḥ sotsāhatānām
Locativesotsāhatāyām sotsāhatayoḥ sotsāhatāsu

Adverb -sotsāhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria