Declension table of sotsāha

Deva

NeuterSingularDualPlural
Nominativesotsāham sotsāhe sotsāhāni
Vocativesotsāha sotsāhe sotsāhāni
Accusativesotsāham sotsāhe sotsāhāni
Instrumentalsotsāhena sotsāhābhyām sotsāhaiḥ
Dativesotsāhāya sotsāhābhyām sotsāhebhyaḥ
Ablativesotsāhāt sotsāhābhyām sotsāhebhyaḥ
Genitivesotsāhasya sotsāhayoḥ sotsāhānām
Locativesotsāhe sotsāhayoḥ sotsāheṣu

Compound sotsāha -

Adverb -sotsāham -sotsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria