Declension table of sotkaṇṭha

Deva

MasculineSingularDualPlural
Nominativesotkaṇṭhaḥ sotkaṇṭhau sotkaṇṭhāḥ
Vocativesotkaṇṭha sotkaṇṭhau sotkaṇṭhāḥ
Accusativesotkaṇṭham sotkaṇṭhau sotkaṇṭhān
Instrumentalsotkaṇṭhena sotkaṇṭhābhyām sotkaṇṭhaiḥ sotkaṇṭhebhiḥ
Dativesotkaṇṭhāya sotkaṇṭhābhyām sotkaṇṭhebhyaḥ
Ablativesotkaṇṭhāt sotkaṇṭhābhyām sotkaṇṭhebhyaḥ
Genitivesotkaṇṭhasya sotkaṇṭhayoḥ sotkaṇṭhānām
Locativesotkaṇṭhe sotkaṇṭhayoḥ sotkaṇṭheṣu

Compound sotkaṇṭha -

Adverb -sotkaṇṭham -sotkaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria