सुबन्तावली ?सोत्कृष्टहसितस्वर

Roma

नपुंसकम्एकद्विबहु
प्रथमासोत्कृष्टहसितस्वरम् सोत्कृष्टहसितस्वरे सोत्कृष्टहसितस्वराणि
सम्बोधनम्सोत्कृष्टहसितस्वर सोत्कृष्टहसितस्वरे सोत्कृष्टहसितस्वराणि
द्वितीयासोत्कृष्टहसितस्वरम् सोत्कृष्टहसितस्वरे सोत्कृष्टहसितस्वराणि
तृतीयासोत्कृष्टहसितस्वरेण सोत्कृष्टहसितस्वराभ्याम् सोत्कृष्टहसितस्वरैः
चतुर्थीसोत्कृष्टहसितस्वराय सोत्कृष्टहसितस्वराभ्याम् सोत्कृष्टहसितस्वरेभ्यः
पञ्चमीसोत्कृष्टहसितस्वरात् सोत्कृष्टहसितस्वराभ्याम् सोत्कृष्टहसितस्वरेभ्यः
षष्ठीसोत्कृष्टहसितस्वरस्य सोत्कृष्टहसितस्वरयोः सोत्कृष्टहसितस्वराणाम्
सप्तमीसोत्कृष्टहसितस्वरे सोत्कृष्टहसितस्वरयोः सोत्कृष्टहसितस्वरेषु

समास सोत्कृष्टहसितस्वर

अव्यय ॰सोत्कृष्टहसितस्वरम् ॰सोत्कृष्टहसितस्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria